Declension table of ?spāśita

Deva

MasculineSingularDualPlural
Nominativespāśitaḥ spāśitau spāśitāḥ
Vocativespāśita spāśitau spāśitāḥ
Accusativespāśitam spāśitau spāśitān
Instrumentalspāśitena spāśitābhyām spāśitaiḥ spāśitebhiḥ
Dativespāśitāya spāśitābhyām spāśitebhyaḥ
Ablativespāśitāt spāśitābhyām spāśitebhyaḥ
Genitivespāśitasya spāśitayoḥ spāśitānām
Locativespāśite spāśitayoḥ spāśiteṣu

Compound spāśita -

Adverb -spāśitam -spāśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria