Declension table of ?spārśanapratyakṣa

Deva

NeuterSingularDualPlural
Nominativespārśanapratyakṣam spārśanapratyakṣe spārśanapratyakṣāṇi
Vocativespārśanapratyakṣa spārśanapratyakṣe spārśanapratyakṣāṇi
Accusativespārśanapratyakṣam spārśanapratyakṣe spārśanapratyakṣāṇi
Instrumentalspārśanapratyakṣeṇa spārśanapratyakṣābhyām spārśanapratyakṣaiḥ
Dativespārśanapratyakṣāya spārśanapratyakṣābhyām spārśanapratyakṣebhyaḥ
Ablativespārśanapratyakṣāt spārśanapratyakṣābhyām spārśanapratyakṣebhyaḥ
Genitivespārśanapratyakṣasya spārśanapratyakṣayoḥ spārśanapratyakṣāṇām
Locativespārśanapratyakṣe spārśanapratyakṣayoḥ spārśanapratyakṣeṣu

Compound spārśanapratyakṣa -

Adverb -spārśanapratyakṣam -spārśanapratyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria