Declension table of ?spārśanapratyakṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | spārśanapratyakṣam | spārśanapratyakṣe | spārśanapratyakṣāṇi |
Vocative | spārśanapratyakṣa | spārśanapratyakṣe | spārśanapratyakṣāṇi |
Accusative | spārśanapratyakṣam | spārśanapratyakṣe | spārśanapratyakṣāṇi |
Instrumental | spārśanapratyakṣeṇa | spārśanapratyakṣābhyām | spārśanapratyakṣaiḥ |
Dative | spārśanapratyakṣāya | spārśanapratyakṣābhyām | spārśanapratyakṣebhyaḥ |
Ablative | spārśanapratyakṣāt | spārśanapratyakṣābhyām | spārśanapratyakṣebhyaḥ |
Genitive | spārśanapratyakṣasya | spārśanapratyakṣayoḥ | spārśanapratyakṣāṇām |
Locative | spārśanapratyakṣe | spārśanapratyakṣayoḥ | spārśanapratyakṣeṣu |