Declension table of ?spārśana

Deva

NeuterSingularDualPlural
Nominativespārśanam spārśane spārśanāni
Vocativespārśana spārśane spārśanāni
Accusativespārśanam spārśane spārśanāni
Instrumentalspārśanena spārśanābhyām spārśanaiḥ
Dativespārśanāya spārśanābhyām spārśanebhyaḥ
Ablativespārśanāt spārśanābhyām spārśanebhyaḥ
Genitivespārśanasya spārśanayoḥ spārśanānām
Locativespārśane spārśanayoḥ spārśaneṣu

Compound spārśana -

Adverb -spārśanam -spārśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria