Declension table of ?spārha

Deva

MasculineSingularDualPlural
Nominativespārhaḥ spārhau spārhāḥ
Vocativespārha spārhau spārhāḥ
Accusativespārham spārhau spārhān
Instrumentalspārheṇa spārhābhyām spārhaiḥ spārhebhiḥ
Dativespārhāya spārhābhyām spārhebhyaḥ
Ablativespārhāt spārhābhyām spārhebhyaḥ
Genitivespārhasya spārhayoḥ spārhāṇām
Locativespārhe spārhayoḥ spārheṣu

Compound spārha -

Adverb -spārham -spārhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria