Declension table of ?spāndana

Deva

NeuterSingularDualPlural
Nominativespāndanam spāndane spāndanāni
Vocativespāndana spāndane spāndanāni
Accusativespāndanam spāndane spāndanāni
Instrumentalspāndanena spāndanābhyām spāndanaiḥ
Dativespāndanāya spāndanābhyām spāndanebhyaḥ
Ablativespāndanāt spāndanābhyām spāndanebhyaḥ
Genitivespāndanasya spāndanayoḥ spāndanānām
Locativespāndane spāndanayoḥ spāndaneṣu

Compound spāndana -

Adverb -spāndanam -spāndanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria