Declension table of ?spaṣṭīkaraṇa

Deva

NeuterSingularDualPlural
Nominativespaṣṭīkaraṇam spaṣṭīkaraṇe spaṣṭīkaraṇāni
Vocativespaṣṭīkaraṇa spaṣṭīkaraṇe spaṣṭīkaraṇāni
Accusativespaṣṭīkaraṇam spaṣṭīkaraṇe spaṣṭīkaraṇāni
Instrumentalspaṣṭīkaraṇena spaṣṭīkaraṇābhyām spaṣṭīkaraṇaiḥ
Dativespaṣṭīkaraṇāya spaṣṭīkaraṇābhyām spaṣṭīkaraṇebhyaḥ
Ablativespaṣṭīkaraṇāt spaṣṭīkaraṇābhyām spaṣṭīkaraṇebhyaḥ
Genitivespaṣṭīkaraṇasya spaṣṭīkaraṇayoḥ spaṣṭīkaraṇānām
Locativespaṣṭīkaraṇe spaṣṭīkaraṇayoḥ spaṣṭīkaraṇeṣu

Compound spaṣṭīkaraṇa -

Adverb -spaṣṭīkaraṇam -spaṣṭīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria