Declension table of ?spaṣṭīkṛta

Deva

MasculineSingularDualPlural
Nominativespaṣṭīkṛtaḥ spaṣṭīkṛtau spaṣṭīkṛtāḥ
Vocativespaṣṭīkṛta spaṣṭīkṛtau spaṣṭīkṛtāḥ
Accusativespaṣṭīkṛtam spaṣṭīkṛtau spaṣṭīkṛtān
Instrumentalspaṣṭīkṛtena spaṣṭīkṛtābhyām spaṣṭīkṛtaiḥ spaṣṭīkṛtebhiḥ
Dativespaṣṭīkṛtāya spaṣṭīkṛtābhyām spaṣṭīkṛtebhyaḥ
Ablativespaṣṭīkṛtāt spaṣṭīkṛtābhyām spaṣṭīkṛtebhyaḥ
Genitivespaṣṭīkṛtasya spaṣṭīkṛtayoḥ spaṣṭīkṛtānām
Locativespaṣṭīkṛte spaṣṭīkṛtayoḥ spaṣṭīkṛteṣu

Compound spaṣṭīkṛta -

Adverb -spaṣṭīkṛtam -spaṣṭīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria