Declension table of ?spaṣṭībhūtā

Deva

FeminineSingularDualPlural
Nominativespaṣṭībhūtā spaṣṭībhūte spaṣṭībhūtāḥ
Vocativespaṣṭībhūte spaṣṭībhūte spaṣṭībhūtāḥ
Accusativespaṣṭībhūtām spaṣṭībhūte spaṣṭībhūtāḥ
Instrumentalspaṣṭībhūtayā spaṣṭībhūtābhyām spaṣṭībhūtābhiḥ
Dativespaṣṭībhūtāyai spaṣṭībhūtābhyām spaṣṭībhūtābhyaḥ
Ablativespaṣṭībhūtāyāḥ spaṣṭībhūtābhyām spaṣṭībhūtābhyaḥ
Genitivespaṣṭībhūtāyāḥ spaṣṭībhūtayoḥ spaṣṭībhūtānām
Locativespaṣṭībhūtāyām spaṣṭībhūtayoḥ spaṣṭībhūtāsu

Adverb -spaṣṭībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria