Declension table of ?spaṣṭībhūta

Deva

NeuterSingularDualPlural
Nominativespaṣṭībhūtam spaṣṭībhūte spaṣṭībhūtāni
Vocativespaṣṭībhūta spaṣṭībhūte spaṣṭībhūtāni
Accusativespaṣṭībhūtam spaṣṭībhūte spaṣṭībhūtāni
Instrumentalspaṣṭībhūtena spaṣṭībhūtābhyām spaṣṭībhūtaiḥ
Dativespaṣṭībhūtāya spaṣṭībhūtābhyām spaṣṭībhūtebhyaḥ
Ablativespaṣṭībhūtāt spaṣṭībhūtābhyām spaṣṭībhūtebhyaḥ
Genitivespaṣṭībhūtasya spaṣṭībhūtayoḥ spaṣṭībhūtānām
Locativespaṣṭībhūte spaṣṭībhūtayoḥ spaṣṭībhūteṣu

Compound spaṣṭībhūta -

Adverb -spaṣṭībhūtam -spaṣṭībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria