Declension table of ?spaṣṭatā

Deva

FeminineSingularDualPlural
Nominativespaṣṭatā spaṣṭate spaṣṭatāḥ
Vocativespaṣṭate spaṣṭate spaṣṭatāḥ
Accusativespaṣṭatām spaṣṭate spaṣṭatāḥ
Instrumentalspaṣṭatayā spaṣṭatābhyām spaṣṭatābhiḥ
Dativespaṣṭatāyai spaṣṭatābhyām spaṣṭatābhyaḥ
Ablativespaṣṭatāyāḥ spaṣṭatābhyām spaṣṭatābhyaḥ
Genitivespaṣṭatāyāḥ spaṣṭatayoḥ spaṣṭatānām
Locativespaṣṭatāyām spaṣṭatayoḥ spaṣṭatāsu

Adverb -spaṣṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria