Declension table of ?spaṣṭapratipatti

Deva

FeminineSingularDualPlural
Nominativespaṣṭapratipattiḥ spaṣṭapratipattī spaṣṭapratipattayaḥ
Vocativespaṣṭapratipatte spaṣṭapratipattī spaṣṭapratipattayaḥ
Accusativespaṣṭapratipattim spaṣṭapratipattī spaṣṭapratipattīḥ
Instrumentalspaṣṭapratipattyā spaṣṭapratipattibhyām spaṣṭapratipattibhiḥ
Dativespaṣṭapratipattyai spaṣṭapratipattaye spaṣṭapratipattibhyām spaṣṭapratipattibhyaḥ
Ablativespaṣṭapratipattyāḥ spaṣṭapratipatteḥ spaṣṭapratipattibhyām spaṣṭapratipattibhyaḥ
Genitivespaṣṭapratipattyāḥ spaṣṭapratipatteḥ spaṣṭapratipattyoḥ spaṣṭapratipattīnām
Locativespaṣṭapratipattyām spaṣṭapratipattau spaṣṭapratipattyoḥ spaṣṭapratipattiṣu

Compound spaṣṭapratipatti -

Adverb -spaṣṭapratipatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria