Declension table of ?spaṣṭabhāṣin

Deva

NeuterSingularDualPlural
Nominativespaṣṭabhāṣi spaṣṭabhāṣiṇī spaṣṭabhāṣīṇi
Vocativespaṣṭabhāṣin spaṣṭabhāṣi spaṣṭabhāṣiṇī spaṣṭabhāṣīṇi
Accusativespaṣṭabhāṣi spaṣṭabhāṣiṇī spaṣṭabhāṣīṇi
Instrumentalspaṣṭabhāṣiṇā spaṣṭabhāṣibhyām spaṣṭabhāṣibhiḥ
Dativespaṣṭabhāṣiṇe spaṣṭabhāṣibhyām spaṣṭabhāṣibhyaḥ
Ablativespaṣṭabhāṣiṇaḥ spaṣṭabhāṣibhyām spaṣṭabhāṣibhyaḥ
Genitivespaṣṭabhāṣiṇaḥ spaṣṭabhāṣiṇoḥ spaṣṭabhāṣiṇām
Locativespaṣṭabhāṣiṇi spaṣṭabhāṣiṇoḥ spaṣṭabhāṣiṣu

Compound spaṣṭabhāṣi -

Adverb -spaṣṭabhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria