Declension table of ?spṛhya

Deva

NeuterSingularDualPlural
Nominativespṛhyam spṛhye spṛhyāṇi
Vocativespṛhya spṛhye spṛhyāṇi
Accusativespṛhyam spṛhye spṛhyāṇi
Instrumentalspṛhyeṇa spṛhyābhyām spṛhyaiḥ
Dativespṛhyāya spṛhyābhyām spṛhyebhyaḥ
Ablativespṛhyāt spṛhyābhyām spṛhyebhyaḥ
Genitivespṛhyasya spṛhyayoḥ spṛhyāṇām
Locativespṛhye spṛhyayoḥ spṛhyeṣu

Compound spṛhya -

Adverb -spṛhyam -spṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria