Declension table of ?spṛhya

Deva

MasculineSingularDualPlural
Nominativespṛhyaḥ spṛhyau spṛhyāḥ
Vocativespṛhya spṛhyau spṛhyāḥ
Accusativespṛhyam spṛhyau spṛhyān
Instrumentalspṛhyeṇa spṛhyābhyām spṛhyaiḥ spṛhyebhiḥ
Dativespṛhyāya spṛhyābhyām spṛhyebhyaḥ
Ablativespṛhyāt spṛhyābhyām spṛhyebhyaḥ
Genitivespṛhyasya spṛhyayoḥ spṛhyāṇām
Locativespṛhye spṛhyayoḥ spṛhyeṣu

Compound spṛhya -

Adverb -spṛhyam -spṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria