Declension table of ?spṛhitā

Deva

FeminineSingularDualPlural
Nominativespṛhitā spṛhite spṛhitāḥ
Vocativespṛhite spṛhite spṛhitāḥ
Accusativespṛhitām spṛhite spṛhitāḥ
Instrumentalspṛhitayā spṛhitābhyām spṛhitābhiḥ
Dativespṛhitāyai spṛhitābhyām spṛhitābhyaḥ
Ablativespṛhitāyāḥ spṛhitābhyām spṛhitābhyaḥ
Genitivespṛhitāyāḥ spṛhitayoḥ spṛhitānām
Locativespṛhitāyām spṛhitayoḥ spṛhitāsu

Adverb -spṛhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria