Declension table of ?spṛhita

Deva

MasculineSingularDualPlural
Nominativespṛhitaḥ spṛhitau spṛhitāḥ
Vocativespṛhita spṛhitau spṛhitāḥ
Accusativespṛhitam spṛhitau spṛhitān
Instrumentalspṛhitena spṛhitābhyām spṛhitaiḥ spṛhitebhiḥ
Dativespṛhitāya spṛhitābhyām spṛhitebhyaḥ
Ablativespṛhitāt spṛhitābhyām spṛhitebhyaḥ
Genitivespṛhitasya spṛhitayoḥ spṛhitānām
Locativespṛhite spṛhitayoḥ spṛhiteṣu

Compound spṛhita -

Adverb -spṛhitam -spṛhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria