Declension table of ?spṛhayadvarṇā

Deva

FeminineSingularDualPlural
Nominativespṛhayadvarṇā spṛhayadvarṇe spṛhayadvarṇāḥ
Vocativespṛhayadvarṇe spṛhayadvarṇe spṛhayadvarṇāḥ
Accusativespṛhayadvarṇām spṛhayadvarṇe spṛhayadvarṇāḥ
Instrumentalspṛhayadvarṇayā spṛhayadvarṇābhyām spṛhayadvarṇābhiḥ
Dativespṛhayadvarṇāyai spṛhayadvarṇābhyām spṛhayadvarṇābhyaḥ
Ablativespṛhayadvarṇāyāḥ spṛhayadvarṇābhyām spṛhayadvarṇābhyaḥ
Genitivespṛhayadvarṇāyāḥ spṛhayadvarṇayoḥ spṛhayadvarṇānām
Locativespṛhayadvarṇāyām spṛhayadvarṇayoḥ spṛhayadvarṇāsu

Adverb -spṛhayadvarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria