Declension table of ?spṛhayadvarṇa

Deva

NeuterSingularDualPlural
Nominativespṛhayadvarṇam spṛhayadvarṇe spṛhayadvarṇāni
Vocativespṛhayadvarṇa spṛhayadvarṇe spṛhayadvarṇāni
Accusativespṛhayadvarṇam spṛhayadvarṇe spṛhayadvarṇāni
Instrumentalspṛhayadvarṇena spṛhayadvarṇābhyām spṛhayadvarṇaiḥ
Dativespṛhayadvarṇāya spṛhayadvarṇābhyām spṛhayadvarṇebhyaḥ
Ablativespṛhayadvarṇāt spṛhayadvarṇābhyām spṛhayadvarṇebhyaḥ
Genitivespṛhayadvarṇasya spṛhayadvarṇayoḥ spṛhayadvarṇānām
Locativespṛhayadvarṇe spṛhayadvarṇayoḥ spṛhayadvarṇeṣu

Compound spṛhayadvarṇa -

Adverb -spṛhayadvarṇam -spṛhayadvarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria