Declension table of ?spṛhayadvarṇa

Deva

MasculineSingularDualPlural
Nominativespṛhayadvarṇaḥ spṛhayadvarṇau spṛhayadvarṇāḥ
Vocativespṛhayadvarṇa spṛhayadvarṇau spṛhayadvarṇāḥ
Accusativespṛhayadvarṇam spṛhayadvarṇau spṛhayadvarṇān
Instrumentalspṛhayadvarṇena spṛhayadvarṇābhyām spṛhayadvarṇaiḥ spṛhayadvarṇebhiḥ
Dativespṛhayadvarṇāya spṛhayadvarṇābhyām spṛhayadvarṇebhyaḥ
Ablativespṛhayadvarṇāt spṛhayadvarṇābhyām spṛhayadvarṇebhyaḥ
Genitivespṛhayadvarṇasya spṛhayadvarṇayoḥ spṛhayadvarṇānām
Locativespṛhayadvarṇe spṛhayadvarṇayoḥ spṛhayadvarṇeṣu

Compound spṛhayadvarṇa -

Adverb -spṛhayadvarṇam -spṛhayadvarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria