Declension table of ?spṛhayāyyā

Deva

FeminineSingularDualPlural
Nominativespṛhayāyyā spṛhayāyye spṛhayāyyāḥ
Vocativespṛhayāyye spṛhayāyye spṛhayāyyāḥ
Accusativespṛhayāyyām spṛhayāyye spṛhayāyyāḥ
Instrumentalspṛhayāyyayā spṛhayāyyābhyām spṛhayāyyābhiḥ
Dativespṛhayāyyāyai spṛhayāyyābhyām spṛhayāyyābhyaḥ
Ablativespṛhayāyyāyāḥ spṛhayāyyābhyām spṛhayāyyābhyaḥ
Genitivespṛhayāyyāyāḥ spṛhayāyyayoḥ spṛhayāyyāṇām
Locativespṛhayāyyāyām spṛhayāyyayoḥ spṛhayāyyāsu

Adverb -spṛhayāyyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria