Declension table of ?spṛhayālutā

Deva

FeminineSingularDualPlural
Nominativespṛhayālutā spṛhayālute spṛhayālutāḥ
Vocativespṛhayālute spṛhayālute spṛhayālutāḥ
Accusativespṛhayālutām spṛhayālute spṛhayālutāḥ
Instrumentalspṛhayālutayā spṛhayālutābhyām spṛhayālutābhiḥ
Dativespṛhayālutāyai spṛhayālutābhyām spṛhayālutābhyaḥ
Ablativespṛhayālutāyāḥ spṛhayālutābhyām spṛhayālutābhyaḥ
Genitivespṛhayālutāyāḥ spṛhayālutayoḥ spṛhayālutānām
Locativespṛhayālutāyām spṛhayālutayoḥ spṛhayālutāsu

Adverb -spṛhayālutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria