Declension table of ?spṛhāvatā

Deva

FeminineSingularDualPlural
Nominativespṛhāvatā spṛhāvate spṛhāvatāḥ
Vocativespṛhāvate spṛhāvate spṛhāvatāḥ
Accusativespṛhāvatām spṛhāvate spṛhāvatāḥ
Instrumentalspṛhāvatayā spṛhāvatābhyām spṛhāvatābhiḥ
Dativespṛhāvatāyai spṛhāvatābhyām spṛhāvatābhyaḥ
Ablativespṛhāvatāyāḥ spṛhāvatābhyām spṛhāvatābhyaḥ
Genitivespṛhāvatāyāḥ spṛhāvatayoḥ spṛhāvatānām
Locativespṛhāvatāyām spṛhāvatayoḥ spṛhāvatāsu

Adverb -spṛhāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria