Declension table of ?spṛhāvat

Deva

MasculineSingularDualPlural
Nominativespṛhāvān spṛhāvantau spṛhāvantaḥ
Vocativespṛhāvan spṛhāvantau spṛhāvantaḥ
Accusativespṛhāvantam spṛhāvantau spṛhāvataḥ
Instrumentalspṛhāvatā spṛhāvadbhyām spṛhāvadbhiḥ
Dativespṛhāvate spṛhāvadbhyām spṛhāvadbhyaḥ
Ablativespṛhāvataḥ spṛhāvadbhyām spṛhāvadbhyaḥ
Genitivespṛhāvataḥ spṛhāvatoḥ spṛhāvatām
Locativespṛhāvati spṛhāvatoḥ spṛhāvatsu

Compound spṛhāvat -

Adverb -spṛhāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria