Declension table of ?spṛhālu

Deva

NeuterSingularDualPlural
Nominativespṛhālu spṛhālunī spṛhālūni
Vocativespṛhālu spṛhālunī spṛhālūni
Accusativespṛhālu spṛhālunī spṛhālūni
Instrumentalspṛhālunā spṛhālubhyām spṛhālubhiḥ
Dativespṛhālune spṛhālubhyām spṛhālubhyaḥ
Ablativespṛhālunaḥ spṛhālubhyām spṛhālubhyaḥ
Genitivespṛhālunaḥ spṛhālunoḥ spṛhālūnām
Locativespṛhāluni spṛhālunoḥ spṛhāluṣu

Compound spṛhālu -

Adverb -spṛhālu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria