Declension table of ?spṛhaṇīyaśobhā

Deva

FeminineSingularDualPlural
Nominativespṛhaṇīyaśobhā spṛhaṇīyaśobhe spṛhaṇīyaśobhāḥ
Vocativespṛhaṇīyaśobhe spṛhaṇīyaśobhe spṛhaṇīyaśobhāḥ
Accusativespṛhaṇīyaśobhām spṛhaṇīyaśobhe spṛhaṇīyaśobhāḥ
Instrumentalspṛhaṇīyaśobhayā spṛhaṇīyaśobhābhyām spṛhaṇīyaśobhābhiḥ
Dativespṛhaṇīyaśobhāyai spṛhaṇīyaśobhābhyām spṛhaṇīyaśobhābhyaḥ
Ablativespṛhaṇīyaśobhāyāḥ spṛhaṇīyaśobhābhyām spṛhaṇīyaśobhābhyaḥ
Genitivespṛhaṇīyaśobhāyāḥ spṛhaṇīyaśobhayoḥ spṛhaṇīyaśobhānām
Locativespṛhaṇīyaśobhāyām spṛhaṇīyaśobhayoḥ spṛhaṇīyaśobhāsu

Adverb -spṛhaṇīyaśobham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria