Declension table of ?spṛhaṇīyaśobha

Deva

NeuterSingularDualPlural
Nominativespṛhaṇīyaśobham spṛhaṇīyaśobhe spṛhaṇīyaśobhāni
Vocativespṛhaṇīyaśobha spṛhaṇīyaśobhe spṛhaṇīyaśobhāni
Accusativespṛhaṇīyaśobham spṛhaṇīyaśobhe spṛhaṇīyaśobhāni
Instrumentalspṛhaṇīyaśobhena spṛhaṇīyaśobhābhyām spṛhaṇīyaśobhaiḥ
Dativespṛhaṇīyaśobhāya spṛhaṇīyaśobhābhyām spṛhaṇīyaśobhebhyaḥ
Ablativespṛhaṇīyaśobhāt spṛhaṇīyaśobhābhyām spṛhaṇīyaśobhebhyaḥ
Genitivespṛhaṇīyaśobhasya spṛhaṇīyaśobhayoḥ spṛhaṇīyaśobhānām
Locativespṛhaṇīyaśobhe spṛhaṇīyaśobhayoḥ spṛhaṇīyaśobheṣu

Compound spṛhaṇīyaśobha -

Adverb -spṛhaṇīyaśobham -spṛhaṇīyaśobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria