Declension table of ?spṛhaṇīyatva

Deva

NeuterSingularDualPlural
Nominativespṛhaṇīyatvam spṛhaṇīyatve spṛhaṇīyatvāni
Vocativespṛhaṇīyatva spṛhaṇīyatve spṛhaṇīyatvāni
Accusativespṛhaṇīyatvam spṛhaṇīyatve spṛhaṇīyatvāni
Instrumentalspṛhaṇīyatvena spṛhaṇīyatvābhyām spṛhaṇīyatvaiḥ
Dativespṛhaṇīyatvāya spṛhaṇīyatvābhyām spṛhaṇīyatvebhyaḥ
Ablativespṛhaṇīyatvāt spṛhaṇīyatvābhyām spṛhaṇīyatvebhyaḥ
Genitivespṛhaṇīyatvasya spṛhaṇīyatvayoḥ spṛhaṇīyatvānām
Locativespṛhaṇīyatve spṛhaṇīyatvayoḥ spṛhaṇīyatveṣu

Compound spṛhaṇīyatva -

Adverb -spṛhaṇīyatvam -spṛhaṇīyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria