Declension table of ?spṛhaṇīyatā

Deva

FeminineSingularDualPlural
Nominativespṛhaṇīyatā spṛhaṇīyate spṛhaṇīyatāḥ
Vocativespṛhaṇīyate spṛhaṇīyate spṛhaṇīyatāḥ
Accusativespṛhaṇīyatām spṛhaṇīyate spṛhaṇīyatāḥ
Instrumentalspṛhaṇīyatayā spṛhaṇīyatābhyām spṛhaṇīyatābhiḥ
Dativespṛhaṇīyatāyai spṛhaṇīyatābhyām spṛhaṇīyatābhyaḥ
Ablativespṛhaṇīyatāyāḥ spṛhaṇīyatābhyām spṛhaṇīyatābhyaḥ
Genitivespṛhaṇīyatāyāḥ spṛhaṇīyatayoḥ spṛhaṇīyatānām
Locativespṛhaṇīyatāyām spṛhaṇīyatayoḥ spṛhaṇīyatāsu

Adverb -spṛhaṇīyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria