Declension table of ?spṛhaṇa

Deva

NeuterSingularDualPlural
Nominativespṛhaṇam spṛhaṇe spṛhaṇāni
Vocativespṛhaṇa spṛhaṇe spṛhaṇāni
Accusativespṛhaṇam spṛhaṇe spṛhaṇāni
Instrumentalspṛhaṇena spṛhaṇābhyām spṛhaṇaiḥ
Dativespṛhaṇāya spṛhaṇābhyām spṛhaṇebhyaḥ
Ablativespṛhaṇāt spṛhaṇābhyām spṛhaṇebhyaḥ
Genitivespṛhaṇasya spṛhaṇayoḥ spṛhaṇānām
Locativespṛhaṇe spṛhaṇayoḥ spṛhaṇeṣu

Compound spṛhaṇa -

Adverb -spṛhaṇam -spṛhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria