Declension table of ?spṛṣṭinī

Deva

FeminineSingularDualPlural
Nominativespṛṣṭinī spṛṣṭinyau spṛṣṭinyaḥ
Vocativespṛṣṭini spṛṣṭinyau spṛṣṭinyaḥ
Accusativespṛṣṭinīm spṛṣṭinyau spṛṣṭinīḥ
Instrumentalspṛṣṭinyā spṛṣṭinībhyām spṛṣṭinībhiḥ
Dativespṛṣṭinyai spṛṣṭinībhyām spṛṣṭinībhyaḥ
Ablativespṛṣṭinyāḥ spṛṣṭinībhyām spṛṣṭinībhyaḥ
Genitivespṛṣṭinyāḥ spṛṣṭinyoḥ spṛṣṭinīnām
Locativespṛṣṭinyām spṛṣṭinyoḥ spṛṣṭinīṣu

Compound spṛṣṭini - spṛṣṭinī -

Adverb -spṛṣṭini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria