Declension table of ?spṛṣṭin

Deva

MasculineSingularDualPlural
Nominativespṛṣṭī spṛṣṭinau spṛṣṭinaḥ
Vocativespṛṣṭin spṛṣṭinau spṛṣṭinaḥ
Accusativespṛṣṭinam spṛṣṭinau spṛṣṭinaḥ
Instrumentalspṛṣṭinā spṛṣṭibhyām spṛṣṭibhiḥ
Dativespṛṣṭine spṛṣṭibhyām spṛṣṭibhyaḥ
Ablativespṛṣṭinaḥ spṛṣṭibhyām spṛṣṭibhyaḥ
Genitivespṛṣṭinaḥ spṛṣṭinoḥ spṛṣṭinām
Locativespṛṣṭini spṛṣṭinoḥ spṛṣṭiṣu

Compound spṛṣṭi -

Adverb -spṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria