Declension table of ?spṛṣṭatā

Deva

FeminineSingularDualPlural
Nominativespṛṣṭatā spṛṣṭate spṛṣṭatāḥ
Vocativespṛṣṭate spṛṣṭate spṛṣṭatāḥ
Accusativespṛṣṭatām spṛṣṭate spṛṣṭatāḥ
Instrumentalspṛṣṭatayā spṛṣṭatābhyām spṛṣṭatābhiḥ
Dativespṛṣṭatāyai spṛṣṭatābhyām spṛṣṭatābhyaḥ
Ablativespṛṣṭatāyāḥ spṛṣṭatābhyām spṛṣṭatābhyaḥ
Genitivespṛṣṭatāyāḥ spṛṣṭatayoḥ spṛṣṭatānām
Locativespṛṣṭatāyām spṛṣṭatayoḥ spṛṣṭatāsu

Adverb -spṛṣṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria