Declension table of ?spṛṣṭapūrvā

Deva

FeminineSingularDualPlural
Nominativespṛṣṭapūrvā spṛṣṭapūrve spṛṣṭapūrvāḥ
Vocativespṛṣṭapūrve spṛṣṭapūrve spṛṣṭapūrvāḥ
Accusativespṛṣṭapūrvām spṛṣṭapūrve spṛṣṭapūrvāḥ
Instrumentalspṛṣṭapūrvayā spṛṣṭapūrvābhyām spṛṣṭapūrvābhiḥ
Dativespṛṣṭapūrvāyai spṛṣṭapūrvābhyām spṛṣṭapūrvābhyaḥ
Ablativespṛṣṭapūrvāyāḥ spṛṣṭapūrvābhyām spṛṣṭapūrvābhyaḥ
Genitivespṛṣṭapūrvāyāḥ spṛṣṭapūrvayoḥ spṛṣṭapūrvāṇām
Locativespṛṣṭapūrvāyām spṛṣṭapūrvayoḥ spṛṣṭapūrvāsu

Adverb -spṛṣṭapūrvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria