Declension table of ?spṛṣṭapūrva

Deva

NeuterSingularDualPlural
Nominativespṛṣṭapūrvam spṛṣṭapūrve spṛṣṭapūrvāṇi
Vocativespṛṣṭapūrva spṛṣṭapūrve spṛṣṭapūrvāṇi
Accusativespṛṣṭapūrvam spṛṣṭapūrve spṛṣṭapūrvāṇi
Instrumentalspṛṣṭapūrveṇa spṛṣṭapūrvābhyām spṛṣṭapūrvaiḥ
Dativespṛṣṭapūrvāya spṛṣṭapūrvābhyām spṛṣṭapūrvebhyaḥ
Ablativespṛṣṭapūrvāt spṛṣṭapūrvābhyām spṛṣṭapūrvebhyaḥ
Genitivespṛṣṭapūrvasya spṛṣṭapūrvayoḥ spṛṣṭapūrvāṇām
Locativespṛṣṭapūrve spṛṣṭapūrvayoḥ spṛṣṭapūrveṣu

Compound spṛṣṭapūrva -

Adverb -spṛṣṭapūrvam -spṛṣṭapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria