Declension table of ?spṛṣṭamātra

Deva

MasculineSingularDualPlural
Nominativespṛṣṭamātraḥ spṛṣṭamātrau spṛṣṭamātrāḥ
Vocativespṛṣṭamātra spṛṣṭamātrau spṛṣṭamātrāḥ
Accusativespṛṣṭamātram spṛṣṭamātrau spṛṣṭamātrān
Instrumentalspṛṣṭamātreṇa spṛṣṭamātrābhyām spṛṣṭamātraiḥ spṛṣṭamātrebhiḥ
Dativespṛṣṭamātrāya spṛṣṭamātrābhyām spṛṣṭamātrebhyaḥ
Ablativespṛṣṭamātrāt spṛṣṭamātrābhyām spṛṣṭamātrebhyaḥ
Genitivespṛṣṭamātrasya spṛṣṭamātrayoḥ spṛṣṭamātrāṇām
Locativespṛṣṭamātre spṛṣṭamātrayoḥ spṛṣṭamātreṣu

Compound spṛṣṭamātra -

Adverb -spṛṣṭamātram -spṛṣṭamātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria