Declension table of ?sotva

Deva

MasculineSingularDualPlural
Nominativesotvaḥ sotvau sotvāḥ
Vocativesotva sotvau sotvāḥ
Accusativesotvam sotvau sotvān
Instrumentalsotvena sotvābhyām sotvaiḥ sotvebhiḥ
Dativesotvāya sotvābhyām sotvebhyaḥ
Ablativesotvāt sotvābhyām sotvebhyaḥ
Genitivesotvasya sotvayoḥ sotvānām
Locativesotve sotvayoḥ sotveṣu

Compound sotva -

Adverb -sotvam -sotvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria