Declension table of ?sottarapaṇa

Deva

MasculineSingularDualPlural
Nominativesottarapaṇaḥ sottarapaṇau sottarapaṇāḥ
Vocativesottarapaṇa sottarapaṇau sottarapaṇāḥ
Accusativesottarapaṇam sottarapaṇau sottarapaṇān
Instrumentalsottarapaṇena sottarapaṇābhyām sottarapaṇaiḥ sottarapaṇebhiḥ
Dativesottarapaṇāya sottarapaṇābhyām sottarapaṇebhyaḥ
Ablativesottarapaṇāt sottarapaṇābhyām sottarapaṇebhyaḥ
Genitivesottarapaṇasya sottarapaṇayoḥ sottarapaṇānām
Locativesottarapaṇe sottarapaṇayoḥ sottarapaṇeṣu

Compound sottarapaṇa -

Adverb -sottarapaṇam -sottarapaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria