Declension table of ?sotsedha

Deva

NeuterSingularDualPlural
Nominativesotsedham sotsedhe sotsedhāni
Vocativesotsedha sotsedhe sotsedhāni
Accusativesotsedham sotsedhe sotsedhāni
Instrumentalsotsedhena sotsedhābhyām sotsedhaiḥ
Dativesotsedhāya sotsedhābhyām sotsedhebhyaḥ
Ablativesotsedhāt sotsedhābhyām sotsedhebhyaḥ
Genitivesotsedhasya sotsedhayoḥ sotsedhānām
Locativesotsedhe sotsedhayoḥ sotsedheṣu

Compound sotsedha -

Adverb -sotsedham -sotsedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria