Declension table of ?sotsedha

Deva

MasculineSingularDualPlural
Nominativesotsedhaḥ sotsedhau sotsedhāḥ
Vocativesotsedha sotsedhau sotsedhāḥ
Accusativesotsedham sotsedhau sotsedhān
Instrumentalsotsedhena sotsedhābhyām sotsedhaiḥ sotsedhebhiḥ
Dativesotsedhāya sotsedhābhyām sotsedhebhyaḥ
Ablativesotsedhāt sotsedhābhyām sotsedhebhyaḥ
Genitivesotsedhasya sotsedhayoḥ sotsedhānām
Locativesotsedhe sotsedhayoḥ sotsedheṣu

Compound sotsedha -

Adverb -sotsedham -sotsedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria