Declension table of ?sotsaṅga

Deva

MasculineSingularDualPlural
Nominativesotsaṅgaḥ sotsaṅgau sotsaṅgāḥ
Vocativesotsaṅga sotsaṅgau sotsaṅgāḥ
Accusativesotsaṅgam sotsaṅgau sotsaṅgān
Instrumentalsotsaṅgena sotsaṅgābhyām sotsaṅgaiḥ sotsaṅgebhiḥ
Dativesotsaṅgāya sotsaṅgābhyām sotsaṅgebhyaḥ
Ablativesotsaṅgāt sotsaṅgābhyām sotsaṅgebhyaḥ
Genitivesotsaṅgasya sotsaṅgayoḥ sotsaṅgānām
Locativesotsaṅge sotsaṅgayoḥ sotsaṅgeṣu

Compound sotsaṅga -

Adverb -sotsaṅgam -sotsaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria