Declension table of ?sotprāsa

Deva

NeuterSingularDualPlural
Nominativesotprāsam sotprāse sotprāsāni
Vocativesotprāsa sotprāse sotprāsāni
Accusativesotprāsam sotprāse sotprāsāni
Instrumentalsotprāsena sotprāsābhyām sotprāsaiḥ
Dativesotprāsāya sotprāsābhyām sotprāsebhyaḥ
Ablativesotprāsāt sotprāsābhyām sotprāsebhyaḥ
Genitivesotprāsasya sotprāsayoḥ sotprāsānām
Locativesotprāse sotprāsayoḥ sotprāseṣu

Compound sotprāsa -

Adverb -sotprāsam -sotprāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria