Declension table of ?sotprāsa

Deva

MasculineSingularDualPlural
Nominativesotprāsaḥ sotprāsau sotprāsāḥ
Vocativesotprāsa sotprāsau sotprāsāḥ
Accusativesotprāsam sotprāsau sotprāsān
Instrumentalsotprāsena sotprāsābhyām sotprāsaiḥ sotprāsebhiḥ
Dativesotprāsāya sotprāsābhyām sotprāsebhyaḥ
Ablativesotprāsāt sotprāsābhyām sotprāsebhyaḥ
Genitivesotprāsasya sotprāsayoḥ sotprāsānām
Locativesotprāse sotprāsayoḥ sotprāseṣu

Compound sotprāsa -

Adverb -sotprāsam -sotprāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria