Declension table of ?sorāvāsa

Deva

MasculineSingularDualPlural
Nominativesorāvāsaḥ sorāvāsau sorāvāsāḥ
Vocativesorāvāsa sorāvāsau sorāvāsāḥ
Accusativesorāvāsam sorāvāsau sorāvāsān
Instrumentalsorāvāsena sorāvāsābhyām sorāvāsaiḥ sorāvāsebhiḥ
Dativesorāvāsāya sorāvāsābhyām sorāvāsebhyaḥ
Ablativesorāvāsāt sorāvāsābhyām sorāvāsebhyaḥ
Genitivesorāvāsasya sorāvāsayoḥ sorāvāsānām
Locativesorāvāse sorāvāsayoḥ sorāvāseṣu

Compound sorāvāsa -

Adverb -sorāvāsam -sorāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria