Declension table of ?sorṇabhrū

Deva

NeuterSingularDualPlural
Nominativesorṇabhru sorṇabhruṇī sorṇabhrūṇi
Vocativesorṇabhru sorṇabhruṇī sorṇabhrūṇi
Accusativesorṇabhru sorṇabhruṇī sorṇabhrūṇi
Instrumentalsorṇabhruṇā sorṇabhrubhyām sorṇabhrubhiḥ
Dativesorṇabhruṇe sorṇabhrubhyām sorṇabhrubhyaḥ
Ablativesorṇabhruṇaḥ sorṇabhrubhyām sorṇabhrubhyaḥ
Genitivesorṇabhruṇaḥ sorṇabhruṇoḥ sorṇabhrūṇām
Locativesorṇabhruṇi sorṇabhruṇoḥ sorṇabhruṣu

Compound sorṇabhru -

Adverb -sorṇabhru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria