Declension table of ?sorṇabhrū

Deva

MasculineSingularDualPlural
Nominativesorṇabhrūḥ sorṇabhruvau sorṇabhruvaḥ
Vocativesorṇabhrūḥ sorṇabhru sorṇabhruvau sorṇabhruvaḥ
Accusativesorṇabhruvam sorṇabhruvau sorṇabhruvaḥ
Instrumentalsorṇabhruvā sorṇabhrūbhyām sorṇabhrūbhiḥ
Dativesorṇabhruvai sorṇabhruve sorṇabhrūbhyām sorṇabhrūbhyaḥ
Ablativesorṇabhruvāḥ sorṇabhruvaḥ sorṇabhrūbhyām sorṇabhrūbhyaḥ
Genitivesorṇabhruvāḥ sorṇabhruvaḥ sorṇabhruvoḥ sorṇabhrūṇām sorṇabhruvām
Locativesorṇabhruvi sorṇabhruvām sorṇabhruvoḥ sorṇabhrūṣu

Compound sorṇabhrū -

Adverb -sorṇabhru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria