Declension table of ?sopavāsika

Deva

NeuterSingularDualPlural
Nominativesopavāsikam sopavāsike sopavāsikāni
Vocativesopavāsika sopavāsike sopavāsikāni
Accusativesopavāsikam sopavāsike sopavāsikāni
Instrumentalsopavāsikena sopavāsikābhyām sopavāsikaiḥ
Dativesopavāsikāya sopavāsikābhyām sopavāsikebhyaḥ
Ablativesopavāsikāt sopavāsikābhyām sopavāsikebhyaḥ
Genitivesopavāsikasya sopavāsikayoḥ sopavāsikānām
Locativesopavāsike sopavāsikayoḥ sopavāsikeṣu

Compound sopavāsika -

Adverb -sopavāsikam -sopavāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria