Declension table of ?sopavāsika

Deva

MasculineSingularDualPlural
Nominativesopavāsikaḥ sopavāsikau sopavāsikāḥ
Vocativesopavāsika sopavāsikau sopavāsikāḥ
Accusativesopavāsikam sopavāsikau sopavāsikān
Instrumentalsopavāsikena sopavāsikābhyām sopavāsikaiḥ sopavāsikebhiḥ
Dativesopavāsikāya sopavāsikābhyām sopavāsikebhyaḥ
Ablativesopavāsikāt sopavāsikābhyām sopavāsikebhyaḥ
Genitivesopavāsikasya sopavāsikayoḥ sopavāsikānām
Locativesopavāsike sopavāsikayoḥ sopavāsikeṣu

Compound sopavāsika -

Adverb -sopavāsikam -sopavāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria