Declension table of ?sopavāsā

Deva

FeminineSingularDualPlural
Nominativesopavāsā sopavāse sopavāsāḥ
Vocativesopavāse sopavāse sopavāsāḥ
Accusativesopavāsām sopavāse sopavāsāḥ
Instrumentalsopavāsayā sopavāsābhyām sopavāsābhiḥ
Dativesopavāsāyai sopavāsābhyām sopavāsābhyaḥ
Ablativesopavāsāyāḥ sopavāsābhyām sopavāsābhyaḥ
Genitivesopavāsāyāḥ sopavāsayoḥ sopavāsānām
Locativesopavāsāyām sopavāsayoḥ sopavāsāsu

Adverb -sopavāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria