Declension table of ?sopavāsa

Deva

NeuterSingularDualPlural
Nominativesopavāsam sopavāse sopavāsāni
Vocativesopavāsa sopavāse sopavāsāni
Accusativesopavāsam sopavāse sopavāsāni
Instrumentalsopavāsena sopavāsābhyām sopavāsaiḥ
Dativesopavāsāya sopavāsābhyām sopavāsebhyaḥ
Ablativesopavāsāt sopavāsābhyām sopavāsebhyaḥ
Genitivesopavāsasya sopavāsayoḥ sopavāsānām
Locativesopavāse sopavāsayoḥ sopavāseṣu

Compound sopavāsa -

Adverb -sopavāsam -sopavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria