Declension table of ?sopavāsa

Deva

MasculineSingularDualPlural
Nominativesopavāsaḥ sopavāsau sopavāsāḥ
Vocativesopavāsa sopavāsau sopavāsāḥ
Accusativesopavāsam sopavāsau sopavāsān
Instrumentalsopavāsena sopavāsābhyām sopavāsaiḥ sopavāsebhiḥ
Dativesopavāsāya sopavāsābhyām sopavāsebhyaḥ
Ablativesopavāsāt sopavāsābhyām sopavāsebhyaḥ
Genitivesopavāsasya sopavāsayoḥ sopavāsānām
Locativesopavāse sopavāsayoḥ sopavāseṣu

Compound sopavāsa -

Adverb -sopavāsam -sopavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria